19.7 Ekacintikattheraapadāna

“Yadā devo devakāyā,
cavate āyusaṅkhayā;
Tayo saddā niccharanti,
devānaṃ anumodataṃ.

‘Ito bho sugatiṃ gaccha,
manussānaṃ sahabyataṃ;
Manussabhūto saddhamme,
labha saddhaṃ anuttaraṃ.

Sā te saddhā niviṭṭhāssa,
mūlajātā patiṭṭhitā;
Yāvajīvaṃ asaṃhīrā,
saddhamme suppavedite.

Kāyena kusalaṃ katvā,
vācāya kusalaṃ bahuṃ;
Manasā kusalaṃ katvā,
abyāpajjaṃ nirūpadhiṃ.

Tato opadhikaṃ puññaṃ,
katvā dānena taṃ bahuṃ;
Aññepi macce saddhamme,
brahmacariye nivesaya’.

Imāya anukampāya,
devā devaṃ yadā vidū;
Cavantaṃ anumodanti,
ehi deva punappunaṃ.

Saṃvego me tadā āsi,
devasaṅghe samāgate;
Kaṃ su nāma ahaṃ yoniṃ,
gamissāmi ito cuto.

Mama saṃvegamaññāya,
samaṇo bhāvitindriyo;
Mamuddharitukāmo so,
āgacchi mama santikaṃ.

Sumano nāma nāmena,
padumuttarasāvako;
Atthadhammānusāsitvā,
saṃvejesi mamaṃ tadā.

Tassāhaṃ vacanaṃ sutvā,
buddhe cittaṃ pasādayiṃ;
Taṃ dhīraṃ abhivādetvā,
tattha kālaṅkato ahaṃ.

Upapajjiṃ sa tattheva,
sukkamūlena codito;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjahaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti.


Ekacintikattherassāpadānaṃ sattamaṃ.

15
0

Comments