4 Koṇḍaññabuddhavaṃsa

“Dīpaṅkarassa aparena,
Koṇḍañño nāma nāyako;
Anantatejo amitayaso,
Appameyyo durāsado.

Dharaṇūpamo khamanena,
sīlena sāgarūpamo;
Samādhinā merūpamo,
ñāṇena gaganūpamo.

Indriyabalabojjhaṅga-
maggasaccappakāsanaṃ;
Pakāsesi sadā buddho,
hitāya sabbapāṇinaṃ.

Dhammacakkaṃ pavattente,
koṇḍaññe lokanāyake;
Koṭisatasahassānaṃ,
paṭhamābhisamayo ahu.

Tato parampi desente,
naramarūnaṃ samāgame;
Navutikoṭisahassānaṃ,
dutiyābhisamayo ahu.

Titthiye abhimaddanto,
yadā dhammamadesayi;
Asītikoṭisahassānaṃ,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
koṇḍaññassa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo;
Dutiyo koṭisahassānaṃ,
tatiyo navutikoṭinaṃ.

Ahaṃ tena samayena,
vijitāvī nāma khattiyo;
Samuddaṃ antamantena,
issariyaṃ vattayāmahaṃ.

Koṭisatasahassānaṃ,
vimalānaṃ mahesinaṃ;
Saha lokagganāthena,
paramannena tappayiṃ.

Sopi maṃ buddho byākāsi,
koṇḍañño lokanāyako;
‘Aparimeyyito kappe,
buddho loke bhavissati.

Padhānaṃ padahitvāna,
katvā dukkarakārikaṃ;
Assatthamūle sambuddho,
bujjhissati mahāyaso.

Imassa janikā mātā,
māyā nāma bhavissati;
Pitā suddhodano nāma,
ayaṃ hessati gotamo.

Kolito upatisso ca,
aggā hessanti sāvakā;
Ānando nāmupaṭṭhāko,
upaṭṭhissatimaṃ jinaṃ.

Khemā uppalavaṇṇā ca,
aggā hessanti sāvikā;
Bodhi tassa bhagavato,
assatthoti pavuccati.

Citto ca hatthāḷavako,
aggā hessantupaṭṭhakā;
Nandamātā ca uttarā,
aggā hessantupaṭṭhikā;
Āyu vassasataṃ tassa,
gotamassa yasassino’.

Idaṃ sutvāna vacanaṃ,
asamassa mahesino;
Āmoditā naramarū,
‘buddhabījaṃ kira ayaṃ’.

Ukkuṭṭhisaddā vattanti,
apphoṭenti hasanti ca;
Katañjalī namassanti,
dasasahassidevatā.

‘Yadimassa lokanāthassa,
virajjhissāma sāsanaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ.

Yathā manussā nadiṃ tarantā,
Paṭititthaṃ virajjhiya;
Heṭṭhātitthe gahetvāna,
Uttaranti mahānadiṃ.

Evamevaṃ mayaṃ sabbe,
yadi muñcāmimaṃ jinaṃ;
Anāgatamhi addhāne,
hessāma sammukhā imaṃ’.

Tassāhaṃ vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Tameva atthaṃ sādhento,
mahārajjaṃ jine adaṃ;
Mahārajjaṃ daditvāna,
pabbajiṃ tassa santike.

Suttantaṃ vinayañcāpi,
navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvāna,
sobhayiṃ jinasāsanaṃ.

Tatthappamatto viharanto,
nisajjaṭṭhānacaṅkame;
Abhiññāpāramiṃ gantvā,
brahmalokamagañchahaṃ.

Nagaraṃ rammavatī nāma,
sunando nāma khattiyo;
Sujātā nāma janikā,
koṇḍaññassa mahesino.

Dasavassasahassāni,
agāraṃ ajjha so vasi;
Suci suruci subho ca,
tayo pāsādamuttamā.

Tīṇi satasahassāni,
nāriyo samalaṅkatā;
Rucidevī nāma nārī,
vijitaseno atrajo.

Nimitte caturo disvā,
rathayānena nikkhami;
Anūnadasamāsāni,
padhānaṃ padahī jino.

Brahmunā yācito santo,
koṇḍañño dvipaduttamo;
Vatti cakkaṃ mahāvīro,
devānaṃ nagaruttame.

Bhaddo ceva subhaddo ca,
ahesuṃ aggasāvakā;
Anuruddho nāmupaṭṭhāko,
koṇḍaññassa mahesino.

Tissā ca upatissā ca,
ahesuṃ aggasāvikā;
Sālakalyāṇiko bodhi,
koṇḍaññassa mahesino.

Soṇo ca upasoṇo ca,
ahesuṃ aggupaṭṭhakā;
Nandā ceva sirīmā ca,
ahesuṃ aggupaṭṭhikā.

So aṭṭhāsīti hatthāni,
accuggato mahāmuni;
Sobhate uḷurājāva,
sūriyo majjhanhike yathā.

Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Khīṇāsavehi vimalehi,
vicittā āsi medanī;
Yathā gaganamuḷūhi,
evaṃ so upasobhatha.

Tepi nāgā appameyyā,
asaṅkhobbhā durāsadā;
Vijjupātaṃva dassetvā,
nibbutā te mahāyasā.

Sā ca atuliyā jinassa iddhi,
Ñāṇaparibhāvito ca samādhi;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.

Koṇḍañño pavaro buddho,
Candārāmamhi nibbuto;
Tattheva cetiyo citto,
_Satta yojanamussito”ti. _


Koṇḍaññassa bhagavato vaṃso dutiyo.

20
0

Comments