5.16 Piṅgiyamāṇavapucchā

“Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)
Nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva,
Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
_Jātijarāya idha vippahānaṃ”. _

“Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)
Ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ piṅgiya appamatto,
_Jahassu rūpaṃ apunabbhavāya”. _

“Disā catasso vidisā catasso,
Uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ,
Atho aviññātaṃ kiñcanamatthi loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ,
_Jātijarāya idha vippahānaṃ”. _

“Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)
Santāpajāte jarasā parete;
Tasmā tuvaṃ piṅgiya appamatto,
_Jahassu taṇhaṃ apunabbhavāyā”ti. _


Piṅgiyamāṇavapucchā soḷasamā.

15
0

Comments