40.1.7 Byākaraṇa

‘Anūnakaṃ dānavaraṃ,
yo me pādāsi māṇavo;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Hatthī assā rathā pattī,
senā ca caturaṅginī;
Parivāressantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.

Hatthiyānaṃ assayānaṃ,
sivikā sandamānikā;
Upaṭṭhissantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.

Saṭṭhi rathasahassāni,
sabbālaṅkārabhūsitā;
Parivāressantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.

Saṭṭhi tūriyasahassāni,
bheriyo samalaṅkatā;
Vajjayissantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.

Chaḷāsītisahassāni,
nāriyo samalaṅkatā;
Vicittavatthābharaṇā,
āmukkamaṇikuṇḍalā.

Aḷārapamhā hasulā,
susaññā tanumajjhimā;
Parivāressantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.

Tiṃsakappasahassāni,
devaloke ramissati;
Sahassakkhattuṃ devindo,
devarajjaṃ karissati.

Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Devaloke vasantassa,
puññakammasamaṅgino;
Devalokapariyantaṃ,
ratanachattaṃ dharissati.

Icchissati yadā chāyaṃ,
chadanaṃ dussapupphajaṃ;
Imassa cittamaññāya,
nibaddhaṃ chādayissati.

Devalokā cavitvāna,
sukkamūlena codito;
Puññakammena saṃyutto,
brahmabandhu bhavissati.

Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Sabbametaṃ abhiññāya,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapessati.

Pilindavacchanāmena,
hessati satthusāvako;
Devānaṃ asurānañca,
gandhabbānañca sakkato.

Bhikkhūnaṃ bhikkhunīnañca,
gihīnañca tatheva so;
Piyo hutvāna sabbesaṃ,
viharissatināsavo’.

18
0

Comments