39.9 Soṇakoṭivīsattheraapadāna

“Vipassino pāvacane,
ekaṃ leṇaṃ mayā kataṃ;
Cātuddisassa saṃghassa,
bandhumārājadhāniyā.

Dussehi bhūmiṃ leṇassa,
santharitvā pariccajiṃ;
Udaggacitto sumano,
akāsiṃ paṇidhiṃ tadā.

Ārādhayeyyaṃ sambuddhaṃ,
pabbajjañca labheyyahaṃ;
Anuttarañca nibbānaṃ,
phuseyyaṃ santimuttamaṃ.

Teneva sukkamūlena,
kappe navuti saṃsariṃ;
Devabhūto manusso ca,
katapuñño virocahaṃ.

Tato kammāvasesena,
idha pacchimake bhave;
Campāyaṃ aggaseṭṭhissa,
jātomhi ekaputtako.

Jātamattassa me sutvā,
pitu chando ayaṃ ahu;
Dadāmahaṃ kumārassa,
vīsakoṭī anūnakā.

Caturaṅgulā ca me lomā,
jātā pādatale ubho;
Sukhumā mudusamphassā,
tūlāpicusamā subhā.

Atītā navuti kappā,
ayaṃ eko ca uttari;
Nābhijānāmi nikkhitte,
pāde bhūmyā asanthate.

Ārādhito me sambuddho,
pabbajiṃ anagāriyaṃ;
Arahattañca me pattaṃ,
sītibhūtomhi nibbuto.

Aggo āraddhavīriyānaṃ,
niddiṭṭho sabbadassinā;
Khīṇāsavomhi arahā,
chaḷabhiñño mahiddhiko.

Ekanavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
leṇadānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Thero koṭivīso soṇo,
bhikkhusaṃghassa aggato;
Pañhaṃ puṭṭho viyākāsi,
anotatte mahāsareti.

Itthaṃ sudaṃ āyasmā soṇo koṭivīso thero imā gāthāyo abhāsitthāti.


Soṇakoṭivīsattherassāpadānaṃ navamaṃ.

16
0

Comments