12.2.8 Vijjāsutta

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—

“‘vijjā, vijjā’ti, bhante, vuccati. Katamā nu kho, bhante, vijjā; kittāvatā ca vijjāgato hotī”ti?

“Yaṃ kho, bhikkhu, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ—  ayaṃ vuccati, bhikkhu, vijjā; ettāvatā ca vijjāgato hotīti.

Tasmātiha, bhikkhu, ‘idaṃ dukkhan’ti yogo karaṇīyo…pe…  ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.


Aṭṭhamaṃ.

16
0

Comments