4.2 Guhaṭṭhakasutta

Satto guhāyaṃ bahunābhichanno,
Tiṭṭhaṃ naro mohanasmiṃ pagāḷho;
Dūre vivekā hi tathāvidho so,
_Kāmā hi loke na hi suppahāyā. _

Icchānidānā bhavasātabaddhā,
Te duppamuñcā na hi aññamokkhā;
Pacchā pure vāpi apekkhamānā,
_Ime va kāme purime va jappaṃ. _

Kāmesu giddhā pasutā pamūḷhā,
Avadāniyā te visame niviṭṭhā;
Dukkhūpanītā paridevayanti,
_Kiṃsū bhavissāma ito cutāse. _

Tasmā hi sikkhetha idheva jantu,
Yaṃ kiñci jaññā visamanti loke;
Na tassa hetū visamaṃ careyya,
_Appañhidaṃ jīvitamāhu dhīrā. _

Passāmi loke pariphandamānaṃ,
Pajaṃ imaṃ taṇhagataṃ bhavesu;
Hīnā narā maccumukhe lapanti,
_Avītataṇhāse bhavābhavesu. _

Mamāyite passatha phandamāne,
Maccheva appodake khīṇasote;
Etampi disvā amamo careyya,
_Bhavesu āsattimakubbamāno. _

Ubhosu antesu vineyya chandaṃ,
Phassaṃ pariññāya anānugiddho;
Yadattagarahī tadakubbamāno,
_Na lippatī diṭṭhasutesu dhīro. _

Saññaṃ pariññā vitareyya oghaṃ,
Pariggahesu muni nopalitto;
Abbūḷhasallo caramappamatto,
_Nāsīsatī lokamimaṃ parañcāti. _


Guhaṭṭhakasuttaṃ dutiyaṃ.

16
0

Comments