7.5 Bhisadāyakattheraapadāna

“Vessabhū nāma nāmena,
isīnaṃ tatiyo ahu;
Kānanaṃ vanamogayha,
vihāsi purisuttamo.

Bhisamuḷālaṃ gaṇhitvā,
agamaṃ buddhasantikaṃ;
Tañca buddhassa pādāsiṃ,
pasanno sehi pāṇibhi.

Karena ca parāmaṭṭho,
vessabhūvarabuddhinā;
Sukhāhaṃ nābhijānāmi,
samaṃ tena kutottariṃ.

Carimo vattate mayhaṃ,
bhavā sabbe samūhatā;
Hatthināgena santena,
kusalaṃ ropitaṃ mayā.

Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
bhisadānassidaṃ phalaṃ.

Samodhānā ca rājāno,
soḷasa manujādhipā;
Kappamhi cuddase āsuṃ,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.


Bhisadāyakattherassāpadānaṃ pañcamaṃ.

15
0

Comments