1.1.10 Tiladakkhiṇavimānavatthu

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.

Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.

Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke.

Addasaṃ virajaṃ buddhaṃ,
vippasannamanāvilaṃ;
Āsajja dānaṃ adāsiṃ,
akāmā tiladakkhiṇaṃ;
Dakkhiṇeyyassa buddhassa,
pasannā sehi pāṇibhi.

Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,
Manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā,
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Tiladakkhiṇavimānaṃ dasamaṃ.

15
0

Comments