1.2.1.2 Paccanīka

»  Na kāyo na kāyasaṅkhāroti?

Kāyasaṅkhāro na kāyo, kāyasaṅkhāro. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.

«  Na kāyasaṅkhāro na kāyoti?

Kāyo na kāyasaṅkhāro, kāyo. Kāyañca kāyasaṅkhārañca ṭhapetvā avasesā na ceva kāyo na ca kāyasaṅkhāro.

»  Na vacī na vacīsaṅkhāroti?

Vacīsaṅkhāro na vacī, vacīsaṅkhāro. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.

«  Na vacīsaṅkhāro na vacīti?

Vacī na vacīsaṅkhāro, vacī. Vaciñca vacīsaṅkhārañca ṭhapetvā avasesā na ceva vacī na ca vacīsaṅkhāro.

»  Na cittaṃ na cittasaṅkhāroti?

Cittasaṅkhāro na cittaṃ, cittasaṅkhāro. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.

«  Na cittasaṅkhāro na cittanti?

Cittaṃ na cittasaṅkhāro, cittaṃ. Cittañca cittasaṅkhārañca ṭhapetvā avasesā na ceva cittaṃ na ca cittasaṅkhāro.

12
0

Comments