3.3.6 Sutasomacariya

“Punāparaṃ yadā homi,
sutasomo mahīpati;
Gahito porisādena,
brāhmaṇe saṅgaraṃ sariṃ.

Khattiyānaṃ ekasataṃ,
āvuṇitvā karattale;
Etesaṃ pamilāpetvā,
yaññatthe upanayī mamaṃ.

Apucchi maṃ porisādo,
‘kiṃ tvaṃ icchasi nissajaṃ;
Yathāmati te kāhāmi,
yadi me tvaṃ punehisi’.

Tassa paṭissuṇitvāna,
paṇhe āgamanaṃ mama;
Upagantvā puraṃ rammaṃ,
rajjaṃ niyyādayiṃ tadā.

Anussaritvā sataṃ dhammaṃ,
pubbakaṃ jinasevitaṃ;
Brāhmaṇassa dhanaṃ datvā,
porisādaṃ upāgamiṃ.

Natthi me saṃsayo tattha,
Ghātayissati vā na vā;
Saccavācānurakkhanto,
Jīvitaṃ cajitumupāgamiṃ;
Saccena me samo natthi,
Esā me saccapāramī”ti.


Sutasomacariyaṃ dvādasamaṃ.

15
0

Comments