18.9 Tikicchakattheraapadāna

“Nagare bandhumatiyā,
vejjo āsiṃ susikkhito;
Āturānaṃ sadukkhānaṃ,
mahājanasukhāvaho.

Byādhitaṃ samaṇaṃ disvā,
sīlavantaṃ mahājutiṃ;
Pasannacitto sumano,
bhesajjamadadiṃ tadā.

Arogo āsi teneva,
samaṇo saṃvutindriyo;
Asoko nāma nāmena,
upaṭṭhāko vipassino.

Ekanavutito kappe,
yaṃ osadhamadāsahaṃ;
Duggatiṃ nābhijānāmi,
bhesajjassa idaṃ phalaṃ.

Ito ca aṭṭhame kappe,
sabbosadhasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tikicchako thero imā gāthāyo abhāsitthāti.


Tikicchakattherassāpadānaṃ navamaṃ.

16
0

Comments