2.10 Uṭṭhānasutta

Uṭṭhahatha nisīdatha,
ko attho supitena vo;
Āturānañhi kā niddā,
_sallaviddhāna ruppataṃ. _

Uṭṭhahatha nisīdatha,
Daḷhaṃ sikkhatha santiyā;
Mā vo pamatte viññāya,
_Maccurājā amohayittha vasānuge. _

Yāya devā manussā ca,
sitā tiṭṭhanti atthikā;
Tarathetaṃ visattikaṃ,
khaṇo vo mā upaccagā;
Khaṇātītā hi socanti,
_nirayamhi samappitā. _

Pamādo rajo pamādo,
Pamādānupatito rajo;
Appamādena vijjāya,
_Abbahe sallamattanoti. _


Uṭṭhānasuttaṃ dasamaṃ.

16
0

Comments