1.4.11--170

(513--)

“Dosassa…pe…  mohassa…  kodhassa…  upanāhassa…  makkhassa…  paḷāsassa…  issāya…  macchariyassa…  māyāya…  sāṭheyyassa…  thambhassa…  sārambhassa…  mānassa…  atimānassa…  madassa…  pamādassa abhiññāya…pe…  pariññāya…  parikkhayāya…  pahānāya…  khayāya…  vayāya…  virāgāya…  nirodhāya…  cāgāya…  paṭinissaggāya ime ekādasa dhammā bhāvetabbā”ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.


Rāgapeyyālaṃ niṭṭhitaṃ.

Nava suttasahassāni,
bhiyyo pañcasatāni ca;
Sattapaññāsa suttantā,
aṅguttarasamāyutāti.


Ekādasakanipātapāḷi niṭṭhitā.


Aṅguttaranikāyo samatto.

15
0

Comments