3.10 Khomadāyakattheraapadāna

“Nagare bandhumatiyā,
ahosiṃ vāṇijo tadā;
Teneva dāraṃ posemi,
ropemi bījasampadaṃ.

Rathiyaṃ paṭipannassa,
vipassissa mahesino;
Ekaṃ khomaṃ mayā dinnaṃ,
kusalatthāya satthuno.

Ekanavutito kappe,
yaṃ khomamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
khomadānassidaṃ phalaṃ.

Sattarase ito kappe,
eko sindhavasandhano;
Sattaratanasampanno,
catudīpamhi issaro.

Paṭisambhidā catasso,
Vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
_Kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā khomadāyako thero imā gāthāyo abhāsitthāti.


Khomadāyakattherassāpadānaṃ dasamaṃ.


Tassuddānaṃ

Subhūti upavāno ca,
saraṇo sīlagāhako;
Annasaṃsāvako dhūpo,
pulino uttiyena ca.

Añjalī khomadāyī ca,
daseva tatiye gaṇe;
Pañcāsītisataṃ vuttā,
gāthāyo sabbapiṇḍitā.


Subhūtivaggo tatiyo.


Catutthabhāṇavāraṃ.

16
0

Comments