1.5.9 Vipallāsasutta

“Cattārome, bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso; dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso; anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso; asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso. Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsāti.

Anicce niccasaññino,
dukkhe ca sukhasaññino;
Anattani ca attāti,
asubhe subhasaññino;
Micchādiṭṭhihatā sattā,
khittacittā visaññino.

Te yogayuttā mārassa,
ayogakkhemino janā;
Sattā gacchanti saṃsāraṃ,
jātimaraṇagāmino.

Yadā ca buddhā lokasmiṃ,
Uppajjanti pabhaṅkarā;
Te imaṃ dhammaṃ pakāsenti,
Dukkhūpasamagāminaṃ.

Tesaṃ sutvāna sappaññā,
sacittaṃ paccaladdhā te;
Aniccaṃ aniccato dakkhuṃ,
dukkhamaddakkhu dukkhato.

Anattani anattāti,
asubhaṃ asubhataddasuṃ;
Sammādiṭṭhisamādānā,
sabbaṃ dukkhaṃ upaccagun”ti.


Navamaṃ.

15
0

Comments