7.2.1 Lābulataṅgapañha

“Bhante nāgasena, ‘lābulatāya ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?

“Yathā, mahārāja, lābulatā tiṇe vā kaṭṭhe vā latāya vā soṇḍikāhi ālambitvā tassūpari vaḍḍhati; evameva kho, mahārāja, yoginā yogāvacarena arahatte abhivaḍḍhitukāmena manasā ārammaṇaṃ ālambitvā arahatte abhivaḍḍhitabbaṃ. Idaṃ, mahārāja, lābulatāya ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Yathā lābulatā nāma,
tiṇe kaṭṭhe latāya vā;
Ālambitvā soṇḍikāhi,
tato vaḍḍhati uppari.

Tatheva buddhaputtena,
Arahattaphalakāminā;
Ārammaṇaṃ ālambitvā,
Vaḍḍhitabbaṃ asekkhaphale’”ti.


Lābulataṅgapañho paṭhamo.

16
0

Comments