6.4 Gandhodakiyattheraapadāna

“Padumuttarabuddhassa,
mahābodhimaho ahu;
Vicittaṃ ghaṭamādāya,
gandhodakamadāsahaṃ.

Nhānakāle ca bodhiyā,
mahāmegho pavassatha;
Ninnādo ca mahā āsi,
asaniyā phalantiyā.

Tenevāsanivegena,
tattha kālaṅkato ahaṃ;
Devaloke ṭhito santo,
imā gāthā abhāsahaṃ.

‘Aho buddhā aho dhammā,
aho no satthusampadā;
Kaḷevaraṃ me patitaṃ,
devaloke ramāmahaṃ.

Ubbiddhaṃ bhavanaṃ mayhaṃ,
Satabhūmaṃ samuggataṃ;
Kaññāsatasahassāni,
Parivārenti maṃ sadā.

Ābādhā me na vijjanti,
soko mayhaṃ na vijjati;
Pariḷāhaṃ na passāmi,
puññakammassidaṃ phalaṃ.

Aṭṭhavīse kappasate,
rājā saṃvasito ahuṃ;
Sattaratanasampanno,
cakkavattī mahabbalo’.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.


Gandhodakiyattherassāpadānaṃ catutthaṃ.

14
0

Comments