1.2.1.2 Paccanīka

»  Na cakkhu na cakkhāyatananti? Āmantā.

«  Na cakkhāyatanaṃ na cakkhūti?

Dibbacakkhu paññācakkhu na cakkhāyatanaṃ, cakkhu. Cakkhuñca cakkhāyatanañca ṭhapetvā avasesaṃ na ceva cakkhu na ca cakkhāyatanaṃ.

»  Na sotaṃ na sotāyatananti? Āmantā.

«  Na sotāyatanaṃ na sotanti?

Dibbasotaṃ taṇhāsotaṃ na sotāyatanaṃ, sotaṃ. Sotañca sotāyatanañca ṭhapetvā avasesaṃ na ceva sotaṃ na ca sotāyatanaṃ.

»  Na ghānaṃ na ghānāyatananti? Āmantā.

«  Na ghānāyatanaṃ na ghānanti? Āmantā.

»  Na jivhā na jivhāyatananti? Āmantā.

«  Na jivhāyatanaṃ na jivhāti? Āmantā.

»  Na kāyo na kāyāyatananti? Āmantā.

«  Na kāyāyatanaṃ na kāyoti?

Kāyāyatanaṃ ṭhapetvā avaseso na kāyāyatanaṃ, kāyo. Kāyañca kāyāyatanañca ṭhapetvā avasesaṃ na ceva kāyo na ca kāyāyatanaṃ.

»  Na rūpaṃ na rūpāyatananti? Āmantā.

«  Na rūpāyatanaṃ na rūpanti?

Rūpāyatanaṃ ṭhapetvā avasesaṃ na rūpāyatanaṃ, rūpaṃ. Rūpañca rūpāyatanañca ṭhapetvā avasesaṃ na ceva rūpaṃ na ca rūpāyatanaṃ.

»  Na saddo na saddāyatananti? Āmantā.

«  Na saddāyatanaṃ na saddoti? Āmantā.

»  Na gandho na gandhāyatananti? Āmantā.

«  Na gandhāyatanaṃ na gandhoti?

Sīlagandho samādhigandho paññāgandho na gandhāyatanaṃ, gandho. Gandhañca gandhāyatanañca ṭhapetvā avasesaṃ na ceva gandho na ca gandhāyatanaṃ.

»  Na raso na rasāyatananti? Āmantā.

«  Na rasāyatanaṃ na rasoti?

Attharaso dhammaraso vimuttiraso na rasāyatanaṃ, raso. Rasañca rasāyatanañca ṭhapetvā avasesaṃ na ceva raso na ca rasāyatanaṃ.

»  Na phoṭṭhabbo na phoṭṭhabbāyatananti? Āmantā.

«  Na phoṭṭhabbāyatanaṃ na phoṭṭhabboti? Āmantā.

»  Na mano na manāyatananti? Āmantā.

«  Na manāyatanaṃ na manoti? Āmantā.

»  Na dhammo na dhammāyatananti? Āmantā.

«  Na dhammāyatanaṃ na dhammoti?

Dhammāyatanaṃ ṭhapetvā avaseso na dhammāyatanaṃ, dhammo. Dhammañca dhammāyatanañca ṭhapetvā avasesaṃ na ceva dhammo na ca dhammāyatanaṃ.

14
0

Comments