1.1.12 Dutiyapatibbatāvimānavatthu

“Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ,
Vimānamāruyha anekacittaṃ;
Tatthacchasi devi mahānubhāve,
Uccāvacā iddhi vikubbamānā;
Imā ca te accharāyo samantato,
Naccanti gāyanti pamodayanti ca.

Deviddhipattāsi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūtā,
Upāsikā cakkhumato ahosiṃ;
Pāṇātipātā viratā ahosiṃ,
Loke adinnaṃ parivajjayissaṃ.

Amajjapā no ca musā abhāṇiṃ,
Sakena sāminā ahosiṃ tuṭṭhā;
Annañca pānañca pasannacittā,
Sakkacca dānaṃ vipulaṃ adāsiṃ.

Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,
Manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā,
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Dutiyapatibbatāvimānaṃ dvādasamaṃ.

15
0

Comments