4.1 Kāmasutta

Kāmaṃ kāmayamānassa,
tassa ce taṃ samijjhati;
Addhā pītimano hoti,
_laddhā macco yadicchati. _

Tassa ce kāmayānassa,
chandajātassa jantuno;
Te kāmā parihāyanti,
_sallaviddhova ruppati. _

Yo kāme parivajjeti,
sappasseva padā siro;
Somaṃ visattikaṃ loke,
_sato samativattati. _

Khettaṃ vatthuṃ hiraññaṃ vā,
gavāssaṃ dāsaporisaṃ;
Thiyo bandhū puthu kāme,
_yo naro anugijjhati. _

Abalā naṃ balīyanti,
maddantenaṃ parissayā;
Tato naṃ dukkhamanveti,
_nāvaṃ bhinnamivodakaṃ. _

Tasmā jantu sadā sato,
Kāmāni parivajjaye;
Te pahāya tare oghaṃ,
_Nāvaṃ sitvāva pāragūti. _


Kāmasuttaṃ paṭhamaṃ.

16
0

Comments