22.1.9.2 Maṇikaṇḍa

“Idañca me maṇiratanaṃ,
passa tvaṃ dvipaduttama;
Itthīnaṃ viggahā cettha,
purisānañca viggahā.

Migānaṃ viggahā cettha,
sakuṇānañca viggahā;
Nāgarājā supaṇṇā ca,
maṇimhi passa nimmitaṃ.

Hatthānīkaṃ rathānīkaṃ,
asse pattī ca vammine;
Caturaṅginimaṃ senaṃ,
maṇimhi passa nimmitaṃ.

Hatthārohe anīkaṭṭhe,
rathike pattikārake;
Balaggāni viyūḷhāni,
maṇimhi passa nimmitaṃ.

Puraṃ uddhāpasampannaṃ,
bahupākāratoraṇaṃ;
Siṅghāṭakesu bhūmiyo,
maṇimhi passa nimmitaṃ.

Esikā parikhāyo ca,
palikhaṃ aggaḷāni ca;
Aṭṭālake ca dvāre ca,
maṇimhi passa nimmitaṃ.

Passa toraṇamaggesu,
nānādijagaṇā bahū;
Haṃsā koñcā mayūrā ca,
cakkavākā ca kukkuhā.

Kuṇālakā bahū citrā,
sikhaṇḍī jīvajīvakā;
Nānādijagaṇākiṇṇaṃ,
maṇimhi passa nimmitaṃ.

Passa nagaraṃ supākāraṃ,
abbhutaṃ lomahaṃsanaṃ;
Samussitadhajaṃ rammaṃ,
soṇṇavālukasanthataṃ.

Passettha paṇṇasālāyo,
vibhattā bhāgaso mitā;
Nivesane nivese ca,
sandhibyūhe pathaddhiyo.

Pānāgāre ca soṇḍe ca,
sūnā odaniyā gharā;
Vesī ca gaṇikāyo ca,
maṇimhi passa nimmitaṃ.

Mālākāre ca rajake,
gandhike atha dussike;
Suvaṇṇakāre maṇikāre,
maṇimhi passa nimmitaṃ.

Āḷārike ca sūde ca,
naṭanāṭakagāyino;
Pāṇissare kumbhathūnike,
maṇimhi passa nimmitaṃ.

Passa bherī mudiṅgā ca,
saṅkhā paṇavadindimā;
Sabbañca tāḷāvacaraṃ,
maṇimhi passa nimmitaṃ.

Sammatālañca vīṇañca,
naccagītaṃ suvāditaṃ;
Tūriyatāḷitasaṅghuṭṭhaṃ,
maṇimhi passa nimmitaṃ.

Laṅghikā muṭṭhikā cettha,
māyākārā ca sobhiyā;
Vetālike ca jalle ca,
maṇimhi passa nimmitaṃ.

Samajjā cettha vattanti,
ākiṇṇā naranāribhi;
Mañcātimañce bhūmiyo,
maṇimhi passa nimmitaṃ.

Passa malle samajjasmiṃ,
phoṭente diguṇaṃ bhujaṃ;
Nihate nihatamāne ca,
maṇimhi passa nimmitaṃ.

Passa pabbatapādesu,
nānāmigagaṇā bahū;
Sīhā byagghā varāhā ca,
acchakokataracchayo.

Palāsādā gavajā ca,
mahiṃsā rohitā rurū;
Eṇeyyā ca varāhā ca,
gaṇino nīkasūkarā.

Kadalimigā bahū citrā,
biḷārā sasakaṇṭakā;
Nānāmigagaṇākiṇṇaṃ,
maṇimhi passa nimmitaṃ.

Najjāyo supatitthāyo,
soṇṇavālukasanthatā;
Acchā savanti ambūni,
macchagumbanisevitā.

Kumbhīlā makarā cettha,
susumārā ca kacchapā;
Pāṭhīnā pāvusā macchā,
balajā muñjarohitā.

Nānādijagaṇākiṇṇā,
nānādumagaṇāyutā;
Veḷuriyakarodāyo,
maṇimhi passa nimmitaṃ.

Passettha pokkharaṇiyo,
suvibhattā catuddisā;
Nānādijagaṇākiṇṇā,
puthulomanisevitā.

Samantodakasampannaṃ,
mahiṃ sāgarakuṇḍalaṃ;
Upetaṃ vanarājehi,
maṇimhi passa nimmitaṃ.

Purato videhe passa,
goyāniye ca pacchato;
Kuruyo jambudīpañca,
maṇimhi passa nimmitaṃ.

Passa candaṃ sūriyañca,
obhāsante catuddisā;
Sineruṃ anupariyante,
maṇimhi passa nimmitaṃ.

Sineruṃ himavantañca,
sāgarañca mahītalaṃ;
Cattāro ca mahārāje,
maṇimhi passa nimmitaṃ.

Ārāme vanagumbe ca,
pāṭiye ca siluccaye;
Ramme kimpurisākiṇṇe,
maṇimhi passa nimmitaṃ.

Phārusakaṃ cittalataṃ,
missakaṃ nandanaṃ vanaṃ;
Vejayantañca pāsādaṃ,
maṇimhi passa nimmitaṃ.

Sudhammaṃ tāvatiṃsañca,
pārichattañca pupphitaṃ;
Erāvaṇaṃ nāgarājaṃ,
maṇimhi passa nimmitaṃ.

Passettha devakaññāyo,
nabhā vijjurivuggatā;
Nandane vicarantiyo,
maṇimhi passa nimmitaṃ.

Passettha devakaññāyo,
devaputtapalobhinī;
Devaputte ramamāne,
maṇimhi passa nimmitaṃ.

Parosahassapāsāde,
veḷuriyaphalasanthate;
Pajjalante ca vaṇṇena,
maṇimhi passa nimmitaṃ.

Tāvatiṃse ca yāme ca,
Tusite cāpi nimmite;
Paranimmitavasavattino,
Maṇimhi passa nimmitaṃ.

Passettha pokkharaṇiyo,
vippasannodikā sucī;
Mandālakehi sañchannā,
padumuppalakehi ca.

Dasettha rājiyo setā,
dasanīlā manoramā;
Cha piṅgalā pannarasa,
haliddā ca catuddasa.

Vīsati tattha sovaṇṇā,
vīsati rajatāmayā;
Indagopakavaṇṇābhā,
tāva dissanti tiṃsati.

Dasettha kāḷiyo chacca,
mañjeṭṭhā pannavīsati;
Missā bandhukapupphehi,
nīluppalavicittikā.

Evaṃ sabbaṅgasampannaṃ,
accimantaṃ pabhassaraṃ;
Odhisuṅkaṃ mahārāja,
passa tvaṃ dvipaduttama”.


Maṇikaṇḍaṃ nāma.

14
0

Comments