18.4 Pārājikādi

Cattāro pārājikā katihi samuṭṭhānehi samuṭṭhanti? Cattāro pārājikā tīhi samuṭṭhānehi samuṭṭhanti—  siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Terasa saṃghādisesā katihi samuṭṭhānehi samuṭṭhanti? Terasa saṃghādisesā chahi samuṭṭhānehi samuṭṭhanti—  siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Dve aniyatā katihi samuṭṭhānehi samuṭṭhanti? Dve aniyatā tīhi samuṭṭhānehi samuṭṭhanti—  siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Tiṃsa nissaggiyā pācittiyā katihi samuṭṭhānehi samuṭṭhanti? Tiṃsa nissaggiyā pācittiyā chahi samuṭṭhānehi samuṭṭhanti—  siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Dvenavuti pācittiyā katihi samuṭṭhānehi samuṭṭhanti? Dvenavuti pācittiyā chahi samuṭṭhānehi samuṭṭhanti—  siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Cattāro pāṭidesanīyā katihi samuṭṭhānehi samuṭṭhanti? Cattāro pāṭidesanīyā catūhi samuṭṭhānehi samuṭṭhanti—  siyā kāyato samuṭṭhanti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Pañcasattati sekhiyā katihi samuṭṭhānehi samuṭṭhanti? Pañcasattati sekhiyā tīhi samuṭṭhānehi samuṭṭhanti—  siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.


Samuṭṭhānaṃ niṭṭhitaṃ.


Tassuddānaṃ

Acittakusalā ceva,
samuṭṭhānañca sabbathā;
Yathādhammena ñāyena,
samuṭṭhānaṃ vijānathāti.

17
0

Comments