54.1 Mahākaccāyanattheraapadāna

“Padumuttaro nāma jino,
anejo ajitaṃ jayo;
Satasahasse kappānaṃ,
ito uppajji nāyako.

Vīro kamalapattakkho,
sasaṅkavimalānano;
Kanakācalasaṅkāso,
ravidittisamappabho.

Sattanettamanohārī,
varalakkhaṇabhūsito;
Sabbavākyapathātīto,
manujāmarasakkato.

Sambuddho bodhayaṃ satte,
vāgīso madhurassaro;
Karuṇānibandhasantāno,
parisāsu visārado.

Deseti madhuraṃ dhammaṃ,
catusaccūpasaṃhitaṃ;
Nimugge mohapaṅkamhi,
samuddharati pāṇine.

Tadā ekacaro hutvā,
tāpaso himavālayo;
Nabhasā mānusaṃ lokaṃ,
gacchanto jinamaddasaṃ.

Upecca santikaṃ tassa,
assosiṃ dhammadesanaṃ;
Vaṇṇayantassa vīrassa,
sāvakassa mahāguṇaṃ.

‘Saṃkhittena mayā vuttaṃ,
vitthārena pakāsayaṃ;
Parisaṃ mañca toseti,
yathā kaccāyano ayaṃ.

Nāhaṃ evamidhekaccaṃ,
aññaṃ passāmi sāvakaṃ;
Tasmātadagge esaggo,
evaṃ dhāretha bhikkhavo’.

Tadāhaṃ vimhito hutvā,
sutvā vākyaṃ manoramaṃ;
Himavantaṃ gamitvāna,
āhitvā pupphasañcayaṃ.

Pūjetvā lokasaraṇaṃ,
taṃ ṭhānamabhipatthayiṃ;
Tadā mamāsayaṃ ñatvā,
byākāsi sa raṇañjaho.

‘Passathetaṃ isivaraṃ,
niddhantakanakattacaṃ;
Uddhaggalomaṃ pīṇaṃsaṃ,
acalaṃ pañjaliṃ ṭhitaṃ.

Hāsaṃ supuṇṇanayanaṃ,
buddhavaṇṇagatāsayaṃ;
Dhammajaṃ uggahadayaṃ,
amatāsittasannibhaṃ’.

Kaccānassa guṇaṃ sutvā,
taṃ ṭhānaṃ patthayaṃ ṭhito;
Anāgatamhi addhāne,
gotamassa mahāmune.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Kaccāno nāma nāmena,
hessati satthu sāvako.

Bahussuto mahāñāṇī,
adhippāyavidū mune;
Pāpuṇissati taṃ ṭhānaṃ,
yathāyaṃ byākato mayā.

Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Duve bhave saṃsarāmi,
devatte atha mānuse;
Aññaṃ gatiṃ na gacchāmi,
buddhapūjāyidaṃ phalaṃ.

Duve kule pajāyāmi,
khattiye atha brāhmaṇe;
Nīce kule na jāyāmi,
buddhapūjāyidaṃ phalaṃ.

Pacchime ca bhave dāni,
jāto ujjeniyaṃ pure;
Pajjotassa ca caṇḍassa,
purohitadijādhino.

Putto tiriṭivacchassa,
nipuṇo vedapāragū;
Mātā ca candimā nāma,
kaccānohaṃ varattaco.

Vīmaṃsanatthaṃ buddhassa,
bhūmipālena pesito;
Disvā mokkhapuradvāraṃ,
nāyakaṃ guṇasañcayaṃ.

Sutvā ca vimalaṃ vākyaṃ,
gatipaṅkavisosanaṃ;
Pāpuṇiṃ amataṃ santaṃ,
sesehi saha sattahi.

Adhippāyavidū jāto,
sugatassa mahāmate;
Ṭhapito etadagge ca,
susamiddhamanoratho.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti.


Mahākaccāyanattherassāpadānaṃ paṭhamaṃ.

16
0

Comments