1.1.9 Taṇhuppādasutta

“Cattārome, bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.

Taṇhā dutiyo puriso,
dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ,
saṃsāraṃ nātivattati.

Evamādīnavaṃ ñatvā,
Taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno,
Sato bhikkhu paribbaje”ti.


Navamaṃ.

15
0

Comments