1.1.3 Paṭipadāsutta

Sāvatthiyaṃ viharati…pe…  “micchāpaṭipadañca vo, bhikkhave, desessāmi sammāpaṭipadañca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti.

“Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca—

“Katamā ca, bhikkhave, micchāpaṭipadā? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe…  evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati, bhikkhave, micchāpaṭipadā.

Katamā ca, bhikkhave, sammāpaṭipadā? Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho…pe…  evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ vuccati, bhikkhave, sammāpaṭipadā”ti.


Tatiyaṃ.

15
0

Comments