14.6 Campakapupphiyattheraapadāna

“Kaṇikāraṃva jotantaṃ,
nisinnaṃ pabbatantare;
Obhāsentaṃ disā sabbā,
osadhiṃ viya tārakaṃ.

Tayo māṇavakā āsuṃ,
sake sippe susikkhitā;
Khāribhāraṃ gahetvāna,
anventi mama pacchato.

Puṭake satta pupphāni,
nikkhittāni tapassinā;
Gahetvā tāni ñāṇamhi,
vessabhussābhiropayiṃ.

Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
ñāṇapūjāyidaṃ phalaṃ.

Ekūnatiṃsakappamhi,
vipulābhasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.


Campakapupphiyattherassāpadānaṃ chaṭṭhaṃ.

16
0

Comments