2.2.3 Vijjāsutta

Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—

“Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappaṃ; vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva hirottappan”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—

“Yā kācimā duggatiyo,
asmiṃ loke paramhi ca;
Avijjāmūlikā sabbā,
icchālobhasamussayā.

Yato ca hoti pāpiccho,
ahirīko anādaro;
Tato pāpaṃ pasavati,
apāyaṃ tena gacchati.

Tasmā chandañca lobhañca,
avijjañca virājayaṃ;
Vijjaṃ uppādayaṃ bhikkhu,
sabbā duggatiyo jahe”ti.

Ayampi attho vutto bhagavatā, iti me sutanti.


Tatiyaṃ.


Paṭhamabhāṇavāro.

15
0

Comments