2.1.10 Paṭhamanāgavimānavatthu
“Susukkakhandhaṃ abhiruyha nāgaṃ,
Akācinaṃ dantiṃ baliṃ mahājavaṃ;
Abhiruyha gajavaraṃ sukappitaṃ,
Idhāgamā vehāyasaṃ antalikkhe.
Nāgassa dantesu duvesu nimmitā,
Acchodakā paduminiyo suphullā;
Padumesu ca tūriyagaṇā pavajjare,
Imā ca naccanti manoharāyo.
Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.
“Aṭṭheva muttapupphāni,
kassapassa mahesino;
Thūpasmiṃ abhiropesiṃ,
pasanno sehi pāṇibhi.
(966--)
Tena metādiso vaṇṇo,
…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.
Paṭhamanāgavimānaṃ dasamaṃ.
150