2.1.10 Paṭhamanāgavimānavatthu

“Susukkakhandhaṃ abhiruyha nāgaṃ,
Akācinaṃ dantiṃ baliṃ mahājavaṃ;
Abhiruyha gajavaraṃ sukappitaṃ,
Idhāgamā vehāyasaṃ antalikkhe.

Nāgassa dantesu duvesu nimmitā,
Acchodakā paduminiyo suphullā;
Padumesu ca tūriyagaṇā pavajjare,
Imā ca naccanti manoharāyo.

Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.

“Aṭṭheva muttapupphāni,
kassapassa mahesino;
Thūpasmiṃ abhiropesiṃ,
pasanno sehi pāṇibhi.

(966--)

Tena metādiso vaṇṇo,
…pe…
vaṇṇo ca me sabbadisā pabhāsatī”ti.


Paṭhamanāgavimānaṃ dasamaṃ.

15
0

Comments