2.11 Rāhulasutta

“Kacci abhiṇhasaṃvāsā,
nāvajānāsi paṇḍitaṃ;
Ukkādhāro manussānaṃ,
_kacci apacito tayā”. _

“Nāhaṃ abhiṇhasaṃvāsā,
avajānāmi paṇḍitaṃ;
Ukkādhāro manussānaṃ,
_niccaṃ apacito mayā”. _

“Pañca kāmaguṇe hitvā,
piyarūpe manorame;
Saddhāya gharā nikkhamma,
_dukkhassantakaro bhava. _

Mitte bhajassu kalyāṇe,
pantañca sayanāsanaṃ;
Vivittaṃ appanigghosaṃ,
_mattaññū hohi bhojane. _

Cīvare piṇḍapāte ca,
paccaye sayanāsane;
Etesu taṇhaṃ mākāsi,
_mā lokaṃ punarāgami. _

Saṃvuto pātimokkhasmiṃ,
indriyesu ca pañcasu;
Sati kāyagatā tyatthu,
_nibbidābahulo bhava. _

Nimittaṃ parivajjehi,
subhaṃ rāgūpasañhitaṃ;
Asubhāya cittaṃ bhāvehi,
_ekaggaṃ susamāhitaṃ. _

Animittañca bhāvehi,
Mānānusayamujjaha;
Tato mānābhisamayā,
_Upasanto carissatī”ti. _

Itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti.


Rāhulasuttaṃ ekādasamaṃ.

17
0

Comments