22 Sikhībuddhavaṃsa

“Vipassissa aparena,
sambuddho dvipaduttamo;
Sikhivhayo āsi jino,
asamo appaṭipuggalo.

Mārasenaṃ pamadditvā,
patto sambodhimuttamaṃ;
Dhammacakkaṃ pavattesi,
anukampāya pāṇinaṃ.

Dhammacakkaṃ pavattente,
sikhimhi jinapuṅgave;
Koṭisatasahassānaṃ,
paṭhamābhisamayo ahu.

Aparampi dhammaṃ desente,
gaṇaseṭṭhe naruttame;
Navutikoṭisahassānaṃ,
dutiyābhisamayo ahu.

Yamakapāṭihāriyañca,
dassayante sadevake;
Asītikoṭisahassānaṃ,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
sikhissāpi mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.

Bhikkhusatasahassānaṃ,
paṭhamo āsi samāgamo;
Asītibhikkhusahassānaṃ,
dutiyo āsi samāgamo.

Sattatibhikkhusahassānaṃ,
tatiyo āsi samāgamo;
Anupalitto padumaṃva,
toyamhi sampavaḍḍhitaṃ.

Ahaṃ tena samayena,
Arindamo nāma khattiyo;
Sambuddhappamukhaṃ saṃghaṃ,
Annapānena tappayiṃ.

Bahuṃ dussavaraṃ datvā,
dussakoṭiṃ anappakaṃ;
Alaṅkataṃ hatthiyānaṃ,
sambuddhassa adāsahaṃ.

Hatthiyānaṃ nimminitvā,
kappiyaṃ upanāmayiṃ;
Pūrayiṃ mānasaṃ mayhaṃ,
niccaṃ daḷhamupaṭṭhitaṃ.

Sopi maṃ buddho byākāsi,
sikhī lokagganāyako;
‘Ekatiṃse ito kappe,
ayaṃ buddho bhavissati.

Ahu kapilavhayā rammā,
…pe…
hessāma sammukhā imaṃ’.

Tassāhaṃ vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Nagaraṃ aruṇavatī nāma,
Aruṇo nāma khattiyo;
Pabhāvatī nāma janikā,
Sikhissāpi mahesino.

Sattavassasahassāni,
agāraṃ ajjha so vasi;
Sucandako giri vasabho,
tayo pāsādamuttamā.

Catuvīsasahassāni,
nāriyo samalaṅkatā;
Sabbakāmā nāma nārī,
atulo nāma atrajo.

Nimitte caturo disvā,
hatthiyānena nikkhami;
Aṭṭhamāsaṃ padhānacāraṃ,
acarī purisuttamo.

Brahmunā yācito santo,
sikhī lokagganāyako;
Vatti cakkaṃ mahāvīro,
migadāye naruttamo.

Abhibhū sambhavo ceva,
ahesuṃ aggasāvakā;
Khemaṅkaro nāmupaṭṭhāko,
sikhissāpi mahesino.

Sakhilā ca padumā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
puṇḍarīkoti vuccati.

Sirivaḍḍho ca nando ca,
ahesuṃ aggupaṭṭhakā;
Cittā ceva suguttā ca,
ahesuṃ aggupaṭṭhikā.

Uccattanena so buddho,
sattatihatthamuggato;
Kañcanagghiyasaṅkāso,
dvattiṃsavaralakkhaṇo.

Tassāpi byāmappabhā kāyā,
divārattiṃ nirantaraṃ;
Disodisaṃ niccharanti,
tīṇiyojanaso pabhā.

Sattativassasahassāni,
āyu tassa mahesino;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Dhammameghaṃ pavassetvā,
temayitvā sadevake;
Khemantaṃ pāpayitvāna,
nibbuto so sasāvako.

Anubyañjanasampannaṃ,
dvattiṃsavaralakkhaṇaṃ;
Sabbaṃ tamantarahitaṃ,
nanu rittā sabbasaṅkhārā.

Sikhī munivaro buddho,
Assārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Tīṇiyojanamuggato”ti. _


Sikhissa bhagavato vaṃso vīsatimo.

18
0

Comments