14.5 Rahosaññakattheraapadāna

“Himavantassāvidūre,
vasabho nāma pabbato;
Tasmiṃ pabbatapādamhi,
assamo āsi māpito.

Tīṇi sissasahassāni,
vācesiṃ brāhmaṇo tadā;
Saṃharitvāna te sisse,
ekamantaṃ upāvisiṃ.

Ekamantaṃ nisīditvā,
brāhmaṇo mantapāragū;
Buddhavedaṃ gavesanto,
ñāṇe cittaṃ pasādayiṃ.

Tattha cittaṃ pasādetvā,
nisīdiṃ paṇṇasanthare;
Pallaṅkaṃ ābhujitvāna,
tattha kālaṅkato ahaṃ.

Ekattiṃse ito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
ñāṇasaññāyidaṃ phalaṃ.

Sattavīsatikappamhi,
rājā siridharo ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā rahosaññako thero imā gāthāyo abhāsitthāti.


Rahosaññakattherassāpadānaṃ pañcamaṃ.

16
0

Comments