5.2.10 Madhurāsutta

“Pañcime, bhikkhave, ādīnavā madhurāyaṃ. Katame pañca? Visamā, bahurajā, caṇḍasunakhā, vāḷayakkhā, dullabhapiṇḍā. Ime kho, bhikkhave, pañca ādīnavā madhurāyan”ti.


Dasamaṃ.


Akkosakavaggo dutiyo.


Tassuddānaṃ

Akkosabhaṇḍanasīlaṃ,
bahubhāṇī dve akhantiyo;
Apāsādikā dve vuttā,
aggismiṃ madhurena cāti.

15
0

Comments