5.2.10 Madhurāsutta
“Pañcime, bhikkhave, ādīnavā madhurāyaṃ. Katame pañca? Visamā, bahurajā, caṇḍasunakhā, vāḷayakkhā, dullabhapiṇḍā. Ime kho, bhikkhave, pañca ādīnavā madhurāyan”ti.
Dasamaṃ.
Akkosakavaggo dutiyo.
Tassuddānaṃ
Akkosabhaṇḍanasīlaṃ,
bahubhāṇī dve akhantiyo;
Apāsādikā dve vuttā,
aggismiṃ madhurena cāti.
150