16.1.2--10

“Ekadhammo, bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Dhammānussati…pe…  saṃghānussati…  sīlānussati…  cāgānussati…  devatānussati…  ānāpānassati…  maraṇassati…  kāyagatāsati…  upasamānussati. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī”ti.


Vaggo paṭhamo.

15
0

Comments