22.5 Dubbacabhikkhuvatthu
Kuso yathā duggahito,
hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ,
nirayāyupakaḍḍhati.
Yaṃ kiñci sithilaṃ kammaṃ,
saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ,
na taṃ hoti mahapphalaṃ.
Kayirā ce kayirāthenaṃ,
daḷhamenaṃ parakkame;
Sithilo hi paribbājo,
bhiyyo ākirate rajaṃ.
150