2.3.1 Bodhāyasutta
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—
“‘Bojjhaṅgā, bojjhaṅgā’ti, bhante, vuccanti. Kittāvatā nu kho, bhante, ‘bojjhaṅgā’ti vuccantī”ti?
“‘Bodhāya saṃvattantī’ti kho, bhikkhu, tasmā bojjhaṅgāti vuccanti. Idha, bhikkhu, satisambojjhaṅgaṃ bhāveti vivekanissitaṃ…pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. ‘Bodhāya saṃvattantī’ti kho, bhikkhu, tasmā ‘bojjhaṅgā’ti vuccantī”ti.
Paṭhamaṃ.
150