11.7 Naḷamāliyattheraapadāna

“Padumuttarabuddhassa,
lokajeṭṭhassa tādino;
Tiṇatthare nisinnassa,
upasantassa tādino.

Naḷamālaṃ gahetvāna,
bandhitvā bījaniṃ ahaṃ;
Buddhassa upanāmesiṃ,
dvipadindassa tādino.

Paṭiggahetvā sabbaññū,
bījaniṃ lokanāyako;
Mama saṅkappamaññāya,
imaṃ gāthaṃ abhāsatha.

‘Yathā me kāyo nibbāti,
pariḷāho na vijjati;
Tatheva tividhaggīhi,
cittaṃ tava vimuccatu’.

Sabbe devā samāgacchuṃ,
ye keci vananissitā;
Sossāma buddhavacanaṃ,
hāsayantañca dāyakaṃ.

Nisinno bhagavā tattha,
devasaṅghapurakkhato;
Dāyakaṃ sampahaṃsento,
imā gāthā abhāsatha.

‘Iminā bījanidānena,
cittassa paṇidhīhi ca;
Subbato nāma nāmena,
cakkavattī bhavissati.

Tena kammāvasesena,
sukkamūlena codito;
Māluto nāma nāmena,
cakkavattī bhavissati’.

Iminā bījanidānena,
sammānavipulena ca;
Kappasatasahassampi,
duggatiṃ nupapajjati.

Tiṃsakappasahassamhi,
subbatā aṭṭhatiṃsa te;
Ekūnatiṃsasahasse,
aṭṭha mālutanāmakā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.


Naḷamāliyattherassāpadānaṃ sattamaṃ.

Sattamabhāṇavāraṃ.

16
0

Comments