20.1 Avippavāsapañhā

Asaṃvāso bhikkhūhi ca bhikkhunīhi ca,
Sambhogo ekacco tahiṃ na labbhati;
Avippavāsena anāpatti,
Pañhā mesā kusalehi cintitā.

Avissajjiyaṃ avebhaṅgiyaṃ,
Pañca vuttā mahesinā;
Vissajjantassa paribhuñjantassa anāpatti,
Pañhā mesā kusalehi cintitā.

Dasa puggale na vadāmi,
Ekādasa vivajjiya;
Vuḍḍhaṃ vandantassa āpatti,
Pañhā mesā kusalehi cintitā.

Na ukkhittako na ca pana pārivāsiko,
Na saṃghabhinno na ca pana pakkhasaṅkanto;
Samānasaṃvāsakabhūmiyā ṭhito,
Kathaṃ nu sikkhāya asādhāraṇo siyā;
Pañhā mesā kusalehi cintitā.

Upeti dhammaṃ paripucchamāno,
Kusalaṃ atthūpasañhitaṃ;
Na jīvati na mato na nibbuto,
Taṃ puggalaṃ katamaṃ vadanti buddhā;
Pañhā mesā kusalehi cintitā.

Ubbhakkhake na vadāmi,
Adho nābhiṃ vivajjiya;
Methunadhammapaccayā,
Kathaṃ pārājiko siyā;
Pañhā mesā kusalehi cintitā.

Bhikkhu saññācikāya kuṭiṃ karoti,
Adesitavatthukaṃ pamāṇātikkantaṃ;
Sārambhaṃ aparikkamanaṃ anāpatti,
Pañhā mesā kusalehi cintitā.

Bhikkhu saññācikāya kuṭiṃ karoti,
Desitavatthukaṃ pamāṇikaṃ;
Anārambhaṃ saparikkamanaṃ āpatti,
Pañhā mesā kusalehi cintitā.

Na kāyikaṃ kiñci payogamācare,
Na cāpi vācāya pare bhaṇeyya;
Āpajjeyya garukaṃ chejjavatthuṃ,
Pañhā mesā kusalehi cintitā.

Na kāyikaṃ vācasikañca kiñci,
Manasāpi santo na kareyya pāpaṃ;
So nāsito kinti sunāsito bhave,
Pañhā mesā kusalehi cintitā.

Anālapanto manujena kenaci,
Vācāgiraṃ no ca pare bhaṇeyya;
Āpajjeyya vācasikaṃ na kāyikaṃ,
Pañhā mesā kusalehi cintitā.

Sikkhāpadā buddhavarena vaṇṇitā,
Saṃghādisesā caturo bhaveyyuṃ;
Āpajjeyya ekapayogena sabbe,
Pañhā mesā kusalehi cintitā.

Ubho ekato upasampannā,
Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya;
Siyā āpattiyo nānā,
Pañhā mesā kusalehi cintitā.

Caturo janā saṃvidhāya,
Garubhaṇḍaṃ avāharuṃ;
Tayo pārājikā eko na pārājiko,
Pañhā mesā kusalehi cintitā.

17
0

Comments