2.3.7 Kaṇḍakavimānavatthu

“Puṇṇamāse yathā cando,
nakkhattaparivārito;
Samantā anupariyāti,
tārakādhipatī sasī.

Tathūpamaṃ idaṃ byamhaṃ,
dibbaṃ devapuramhi ca;
Atirocati vaṇṇena,
udayantova raṃsimā.

Veḷuriyasuvaṇṇassa,
phalikā rūpiyassa ca;
Masāragallamuttāhi,
lohitaṅgamaṇīhi ca.

Citrā manoramā bhūmi,
veḷūriyassa santhatā;
Kūṭāgārā subhā rammā,
pāsādo te sumāpito.

Rammā ca te pokkharaṇī,
puthulomanisevitā;
Acchodakā vippasannā,
sovaṇṇavālukasanthatā.

Nānāpadumasañchannā,
puṇḍarīkasamotatā;
Surabhiṃ sampavāyanti,
manuññā māluteritā.

Tassā te ubhato passe,
vanagumbā sumāpitā;
Upetā puppharukkhehi,
phalarukkhehi cūbhayaṃ.

Sovaṇṇapāde pallaṅke,
muduke gonakatthate;
Nisinnaṃ devarājaṃva,
upatiṭṭhanti accharā.

Sabbābharaṇasañchannā,
nānāmālāvibhūsitā;
Ramenti taṃ mahiddhikaṃ,
vasavattīva modasi.

Bherisaṅkhamudiṅgāhi,
vīṇāhi paṇavehi ca;
Ramasi ratisampanno,
naccagīte suvādite.

Dibbā te vividhā rūpā,
dibbā saddā atho rasā;
Gandhā ca te adhippetā,
phoṭṭhabbā ca manoramā.

Tasmiṃ vimāne pavare,
devaputta mahappabho;
Atirocasi vaṇṇena,
udayantova bhāṇumā.

Dānassa te idaṃ phalaṃ,
atho sīlassa vā pana;
Atho añjalikammassa,
taṃ me akkhāhi pucchito”.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ kapilavatthusmiṃ,
sākiyānaṃ puruttame;
Suddhodanassa puttassa,
kaṇḍako sahajo ahaṃ.

Yadā so aḍḍharattāyaṃ,
bodhāya mabhinikkhami;
So maṃ mudūhi pāṇīhi,
jāli tambanakhehi ca.

Satthiṃ ākoṭayitvāna,
vaha sammāti cabravi;
Ahaṃ lokaṃ tārayissaṃ,
patto sambodhimuttamaṃ.

Taṃ me giraṃ suṇantassa,
hāso me vipulo ahu;
Udaggacitto sumano,
abhisīsiṃ tadā ahaṃ.

Abhirūḷhañca maṃ ñatvā,
sakyaputtaṃ mahāyasaṃ;
Udaggacitto mudito,
vahissaṃ purisuttamaṃ.

Paresaṃ vijitaṃ gantvā,
uggatasmiṃ divākare;
Mamaṃ channañca ohāya,
anapekkho so apakkami.

Tassa tambanakhe pāde,
jivhāya parilehisaṃ;
Gacchantañca mahāvīraṃ,
rudamāno udikkhisaṃ.

Adassanenahaṃ tassa,
sakyaputtassa sirīmato;
Alatthaṃ garukābādhaṃ,
khippaṃ me maraṇaṃ ahu.

Tasseva ānubhāvena,
vimānaṃ āvasāmidaṃ;
Sabbakāmaguṇopetaṃ,
dibbaṃ devapuramhi ca.

Yañca me ahuvā hāso,
saddaṃ sutvāna bodhiyā;
Teneva kusalamūlena,
phusissaṃ āsavakkhayaṃ.

Sace hi bhante gaccheyyāsi,
satthu buddhassa santike;
Mamāpi naṃ vacanena,
sirasā vajjāsi vandanaṃ.

Ahampi daṭṭhuṃ gacchissaṃ,
jinaṃ appaṭipuggalaṃ;
Dullabhaṃ dassanaṃ hoti,
lokanāthāna tādinan”ti.

So kataññū katavedī,
satthāraṃ upasaṅkami;
Sutvā giraṃ cakkhumato,
dhammacakkhuṃ visodhayi.

Visodhetvā diṭṭhigataṃ,
vicikicchaṃ vatāni ca;
Vanditvā satthuno pāde,
tatthevantaradhāyathāti.


Kaṇḍakavimānaṃ sattamaṃ.

15
0

Comments