4.2.3 Khantīvādījātaka

“Yo te hatthe ca pāde ca,
kaṇṇanāsañca chedayi;
Tassa kujjha mahāvīra,
mā raṭṭhaṃ vinasā idaṃ”.

“Yo me hatthe ca pāde ca,
kaṇṇanāsañca chedayi;
Ciraṃ jīvatu so rājā,
na hi kujjhanti mādisā”.

Ahū atītamaddhānaṃ,
samaṇo khantidīpano;
Taṃ khantiyāyeva ṭhitaṃ,
kāsirājā achedayi.

Tassa kammapharusassa,
vipāko kaṭuko ahu;
Yaṃ kāsirājā vedesi,
nirayamhi samappitoti.


Khantīvādījātakaṃ tatiyaṃ.

15
0

Comments