1.3.5.1 Vatthuttamadāyikāvimānavatthu

“Sattatantiṃ sumadhuraṃ,
Rāmaṇeyyaṃ avācayiṃ;
So maṃ raṅgamhi avheti,
‘Saraṇaṃ me hohi kosiyā’”ti.

“Ahaṃ te saraṇaṃ homi,
Ahamācariyapūjako;
Na taṃ jayissati sisso,
Sissamācariya jessasī”ti.

“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.

Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.

Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.

“Vatthuttamadāyikā nārī,
Pavarā hoti naresu nārīsu;
Evaṃ piyarūpadāyikā manāpaṃ,
Dibbaṃ sā labhate upecca ṭhānaṃ.

Tassā me passa vimānaṃ,
Accharā kāmavaṇṇinīhamasmi;
Accharāsahassassāhaṃ,
Pavarā passa puññānaṃ vipākaṃ.

Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.

Akkhāmi te bhikkhu mahānubhāva,
Manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā,
Vaṇṇo ca me sabbadisā pabhāsatī”ti.

(Anantaraṃ caturavimānaṃ yathā vatthadāyikāvimānaṃ tathā vitthāretabbaṃ.)

16
0

Comments