8.9 Ṭhitañjaliyattheraapadāna

“Migaluddo pure āsiṃ,
Araññe kānane ahaṃ;
Tattha addasaṃ sambuddhaṃ,
Bāttiṃsavaralakkhaṇaṃ.

Tatthāhaṃ añjaliṃ katvā,
pakkāmiṃ pācināmukho;
Avidūre nisinnassa,
niyake paṇṇasanthare.

Tato me asanīpāto,
matthake nipatī tadā;
Sohaṃ maraṇakālamhi,
akāsiṃ punarañjaliṃ.

Dvenavute ito kappe,
añjaliṃ akariṃ tadā;
Duggatiṃ nābhijānāmi,
añjalissa idaṃ phalaṃ.

Catupaṇṇāsakappamhi,
migaketusanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā ṭhitañjaliyo thero imā gāthāyo abhāsitthāti.


Ṭhitañjaliyattherassāpadānaṃ navamaṃ.

17
0

Comments