32.9 Kandalipupphiyattheraapadāna

“Sindhuyā nadiyā tīre,
ahosiṃ kassako tadā;
Parakammāyane yutto,
parabhattaṃ apassito.

Sindhuṃ anucarantohaṃ,
siddhatthaṃ jinamaddasaṃ;
Samādhinā nisinnaṃva,
satapattaṃva pupphitaṃ.

Satta kandalipupphāni,
vaṇṭe chetvānahaṃ tadā;
Matthake abhiropesiṃ,
buddhassādiccabandhuno.

Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Anukūle samāhitaṃ;
Tidhāpabhinnamātaṅgaṃ,
Kuñjaraṃva durāsadaṃ.

Tamahaṃ upagantvāna,
nipakaṃ bhāvitindriyaṃ;
Añjaliṃ paggahetvāna,
avandiṃ satthuno ahaṃ.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kandalipupphiyo thero imā gāthāyo abhāsitthāti.


Kandalipupphiyattherassāpadānaṃ navamaṃ.

17
0

Comments