1.1.2.5.7 Sappāṇakavagga

Sañcicca pāṇaṃ jīvitā voropento kati āpattiyo āpajjati? Sañcicca pāṇaṃ jīvitā voropento catasso āpattiyo āpajjati. Anodissa opātaṃ khaṇati—

“yo koci papatitvā marissatī”ti, āpatti dukkaṭassa; manusso tasmiṃ papatitvā marati, āpatti pārājikassa; yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatitvā marati, āpatti thullaccayassa; tiracchānagato tasmiṃ papatitvā marati, āpatti pācittiyassa—  sañcicca pāṇaṃ jīvitā voropento imā catasso āpattiyo āpajjati.

Jānaṃ sappāṇakaṃ udakaṃ paribhuñjanto dve āpattiyo āpajjati. Paribhuñjati, payoge dukkaṭaṃ; paribhutte āpatti pācittiyassa.

Jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭento dve āpattiyo āpajjati. Ukkoṭeti, payoge dukkaṭaṃ; ukkoṭite āpatti pācittiyassa.

Bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādento ekaṃ āpattiṃ āpajjati, pācittiyaṃ.

Jānaṃ ūnavīsativassaṃ puggalaṃ upasampādento dve āpattiyo āpajjati. Upasampādeti, payoge dukkaṭaṃ; upasampādite āpatti pācittiyassa.

Jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne āpatti pācittiyassa.

Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne āpatti pācittiyassa.

Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto dve āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; kammavācāpariyosāne āpatti pācittiyassa.

Jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjanto dve āpattiyo āpajjati. Sambhuñjati, payoge dukkaṭaṃ; sambhutte āpatti pācittiyassa.

Jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpento dve āpattiyo āpajjati. Upalāpeti, payoge dukkaṭaṃ; upalāpite āpatti pācittiyassa.


Sappāṇakavaggo sattamo.

16
0

Comments