3.4 Pañcasīlasamādāniyattheraapadāna

“Nagare candavatiyā,
bhatako āsahaṃ tadā;
Parakammāyane yutto,
pabbajjaṃ na labhāmahaṃ.

Mahandhakārapihitā,
tividhaggīhi ḍayhare;
Kena nu kho upāyena,
visaṃyutto bhave ahaṃ.

Deyyadhammo ca me natthi,
varāko bhatako ahaṃ;
Yannūnāhaṃ pañcasīlaṃ,
rakkheyyaṃ paripūrayaṃ.

Anomadassissa munino,
nisabho nāma sāvako;
Tamahaṃ upasaṅkamma,
pañcasikkhāpadaggahiṃ.

Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā pañcasīlāni,
paripuṇṇāni gopayiṃ.

Maccukāle ca sampatte,
devā assāsayanti maṃ;
‘Ratho sahassayutto te,
mārisāyaṃ upaṭṭhito’.

Vattante carime citte,
mama sīlaṃ anussariṃ;
Tena kammena sukatena,
tāvatiṃsaṃ agacchahaṃ.

Tiṃsakkhattuñca devindo,
devarajjamakārayiṃ;
Dibbasukhaṃ anubhaviṃ,
accharāhi purakkhato.

Pañcasattatikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.

Devalokā cavitvāna,
sukkamūlena codito;
Pure vesāliyaṃ jāto,
mahāsāle suaḍḍhake.

Vassūpanāyike kāle,
dippante jinasāsane;
Mātā ca me pitā ceva,
pañcasikkhāpadaggahuṃ.

Saha sutvānahaṃ sīlaṃ,
mama sīlaṃ anussariṃ;
Ekāsane nisīditvā,
arahattamapāpuṇiṃ.

Jātiyā pañcavassena,
arahattamapāpuṇiṃ;
Upasampādayi buddho,
guṇamaññāya cakkhumā.

Paripuṇṇāni gopetvā,
pañcasikkhāpadānahaṃ;
Aparimeyye ito kappe,
vinipātaṃ na gacchahaṃ.

Svāhaṃ yasamanubhaviṃ,
tesaṃ sīlāna vāhasā;
Kappakoṭimpi kittento,
kittaye ekadesakaṃ.

Pañca sīlāni gopetvā,
tayo hetū labhāmahaṃ;
Dīghāyuko mahābhogo,
tikkhapañño bhavāmahaṃ.

Saṅkittento ca sabbesaṃ,
adhimattañca porisaṃ;
Bhavābhave saṃsaritvā,
ete ṭhāne labhāmahaṃ.

Aparimeyyasīlesu,
vattantā jinasāvakā;
Bhavesu yadi rajjeyyuṃ,
vipāko kīdiso bhave.

Suciṇṇaṃ me pañcasīlaṃ,
bhatakena tapassinā;
Tena sīlenahaṃ ajja,
mocayiṃ sabbabandhanā.

Aparimeyye ito kappe,
pañca sīlāni gopayiṃ;
Duggatiṃ nābhijānāmi,
pañcasīlānidaṃ phalaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti.


Pañcasīlasamādāniyattherassāpadānaṃ catutthaṃ.

15
0

Comments