22.1.10.3 Dānakaṇḍa

Tesaṃ lālappitaṃ sutvā,
puttassa suṇisāya ca;
Kalunaṃ paridevesi,
rājaputtī yasassinī.

“Seyyo visaṃ me khāyitaṃ,
papātā papateyyahaṃ;
Rajjuyā bajjha miyyāhaṃ,
kasmā vessantaraṃ puttaṃ;
Pabbājenti adūsakaṃ.

Ajjhāyakaṃ dānapatiṃ,
yācayogaṃ amacchariṃ;
Pūjitaṃ paṭirājūhi,
kittimantaṃ yasassinaṃ;
Kasmā vessantaraṃ puttaṃ,
pabbājenti adūsakaṃ.

Mātāpettibharaṃ jantuṃ,
kule jeṭṭhāpacāyikaṃ;
Kasmā vessantaraṃ puttaṃ,
pabbājenti adūsakaṃ.

Rañño hitaṃ devihitaṃ,
ñātīnaṃ sakhinaṃ hitaṃ;
Hitaṃ sabbassa raṭṭhassa,
kasmā vessantaraṃ puttaṃ;
Pabbājenti adūsakaṃ.

Madhūniva palātāni,
ambāva patitā chamā;
Evaṃ hessati te raṭṭhaṃ,
pabbājenti adūsakaṃ.

Haṃso nikhīṇapattova,
pallalasmiṃ anūdake;
Apaviddho amaccehi,
eko rājā vihiyyasi.

Taṃ taṃ brūmi mahārāja,
attho te mā upaccagā;
Mā naṃ sivīnaṃ vacanā,
pabbājesi adūsakaṃ”.

“Dhammassāpacitiṃ kummi,
sivīnaṃ vinayaṃ dhajaṃ;
Pabbājemi sakaṃ puttaṃ,
pāṇā piyataro hi me”.

“Yassa pubbe dhajaggāni,
kaṇikārāva pupphitā;
Yāyantamanuyāyanti,
svajjekova gamissati.

Yassa pubbe dhajaggāni,
kaṇikāravanāniva;
Yāyantamanuyāyanti,
svajjekova gamissati.

Yassa pubbe anīkāni,
kaṇikārāva pupphitā;
Yāyantamanuyāyanti,
svajjekova gamissati.

Yassa pubbe anīkāni,
kaṇikāravanāniva;
Yāyantamanuyāyanti,
svajjekova gamissati.

Indagopakavaṇṇābhā,
gandhārā paṇḍukambalā;
Yāyantamanuyāyanti,
svajjekova gamissati.

Yo pubbe hatthinā yāti,
sivikāya rathena ca;
Svajja vessantaro rājā,
kathaṃ gacchati pattiko.

Kathaṃ candanalittaṅgo,
naccagītappabodhano;
Khurājinaṃ pharasuñca,
khārikājañca hāhiti.

Kasmā nābhiharissanti,
kāsāvā ajināni ca;
Pavisantaṃ brahāraññaṃ,
kasmā cīraṃ na bajjhare.

Kathaṃ nu cīraṃ dhārenti,
rājapabbajitā janā;
Kathaṃ kusamayaṃ cīraṃ,
maddī paridahissati.

Kāsiyāni ca dhāretvā,
khomakoṭumbarāni ca;
Kusacīrāni dhārentī,
kathaṃ maddī karissati.

Vayhāhi pariyāyitvā,
sivikāya rathena ca;
Sā kathajja anujjhaṅgī,
pathaṃ gacchati pattikā.

Yassā mudutalā hatthā,
caraṇā ca sukhedhitā;
Sā kathajja anujjhaṅgī,
pathaṃ gacchati pattikā.

Yassā mudutalā pādā,
caraṇā ca sukhedhitā;
Pādukāhi suvaṇṇāhi,
pīḷamānāva gacchati;
Sā kathajja anujjhaṅgī,
pathaṃ gacchati pattikā.

Yāssu itthisahassānaṃ,
purato gacchati mālinī;
Sā kathajja anujjhaṅgī,
vanaṃ gacchati ekikā.

Yāssu sivāya sutvāna,
muhuṃ uttasate pure;
Sā kathajja anujjhaṅgī,
vanaṃ gacchati bhīrukā.

Yāssu indasagottassa,
ulūkassa pavassato;
Sutvāna nadato bhītā,
vāruṇīva pavedhati;
Sā kathajja anujjhaṅgī,
vanaṃ gacchati bhīrukā.

Sakuṇī hataputtāva,
suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ,
suññaṃ āgammimaṃ puraṃ.

Sakuṇī hataputtāva,
suññaṃ disvā kulāvakaṃ;
Kisā paṇḍu bhavissāmi,
piye putte apassatī.

Sakuṇī hataputtāva,
suññaṃ disvā kulāvakaṃ;
Tena tena padhāvissaṃ,
piye putte apassatī.

Kurarī hatachāpāva,
suññaṃ disvā kulāvakaṃ;
Ciraṃ dukkhena jhāyissaṃ,
suññaṃ āgammimaṃ puraṃ.

Kurarī hatachāpāva,
suññaṃ disvā kulāvakaṃ;
Kisā paṇḍu bhavissāmi,
piye putte apassatī.

Kurarī hatachāpāva,
suññaṃ disvā kulāvakaṃ;
Tena tena padhāvissaṃ,
piye putte apassatī.

Sā nūna cakkavākīva,
pallalasmiṃ anūdake;
Ciraṃ dukkhena jhāyissaṃ,
suññaṃ āgammimaṃ puraṃ.

Sā nūna cakkavākīva,
pallalasmiṃ anūdake;
Kisā paṇḍu bhavissāmi,
piye putte apassatī.

Sā nūna cakkavākīva,
pallalasmiṃ anūdake;
Tena tena padhāvissaṃ,
piye putte apassatī.

Evaṃ me vilapantiyā,
rājā puttaṃ adūsakaṃ;
Pabbājesi vanaṃ raṭṭhā,
maññe hissāmi jīvitaṃ”.

Tassā lālappitaṃ sutvā,
sabbā antepure bahū;
Bāhā paggayha pakkanduṃ,
sivikaññā samāgatā.

Sālāva sampamathitā,
mālutena pamadditā;
Senti puttā ca dārā ca,
vessantaranivesane.

Orodhā ca kumārā ca,
vesiyānā ca brāhmaṇā;
Bāhā paggayha pakkanduṃ,
vessantaranivesane.

Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Bāhā paggayha pakkanduṃ,
vessantaranivesane.

Tato ratyā vivasāne,
sūriyassuggamanaṃ pati;
Atha vessantaro rājā,
dānaṃ dātuṃ upāgami.

“Vatthāni vatthakāmānaṃ,
soṇḍānaṃ detha vāruṇiṃ;
Bhojanaṃ bhojanatthīnaṃ,
sammadeva pavecchatha.

Mā ca kañci vanibbake,
heṭhayittha idhāgate;
Tappetha annapānena,
gacchantu paṭipūjitā”.

Athettha vattatī saddo,
tumulo bheravo mahā;
“Dānena taṃ nīharanti,
puna dānaṃ adā tuvaṃ”.

Te su mattā kilantāva,
sampatanti vanibbakā;
Nikkhamante mahārāje,
sivīnaṃ raṭṭhavaḍḍhane.

“Acchecchuṃ vata bho rukkhaṃ,
Nānāphaladharaṃ dumaṃ;
Yathā vessantaraṃ raṭṭhā,
Pabbājenti adūsakaṃ.

Acchecchuṃ vata bho rukkhaṃ,
sabbakāmadadaṃ dumaṃ;
Yathā vessantaraṃ raṭṭhā,
pabbājenti adūsakaṃ.

Acchecchuṃ vata bho rukkhaṃ,
sabbakāmarasāharaṃ;
Yathā vessantaraṃ raṭṭhā,
pabbājenti adūsakaṃ”.

Ye vuḍḍhā ye ca daharā,
ye ca majjhimaporisā;
Bāhā paggayha pakkanduṃ,
nikkhamante mahārāje;
Sivīnaṃ raṭṭhavaḍḍhane.

Atiyakkhā vassavarā,
itthāgārā ca rājino;
Bāhā paggayha pakkanduṃ,
nikkhamante mahārāje;
Sivīnaṃ raṭṭhavaḍḍhane.

Thiyopi tattha pakkanduṃ,
yā tamhi nagare ahu;
Nikkhamante mahārāje,
sivīnaṃ raṭṭhavaḍḍhane.

Ye brāhmaṇā ye ca samaṇā,
aññe vāpi vanibbakā;
Bāhā paggayha pakkanduṃ,
“adhammo kira bho iti.

Yathā vessantaro rājā,
yajamāno sake pure;
Sivīnaṃ vacanatthena,
samhā raṭṭhā nirajjati”.

Satta hatthisate datvā,
sabbālaṅkārabhūsite;
Suvaṇṇakacche mātaṅge,
hemakappanavāsase.

Ārūḷhe gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.

Satta assasate datvā,
sabbālaṅkārabhūsite;
Ājānīyeva jātiyā,
sindhave sīghavāhane.

Ārūḷhe gāmaṇīyehi,
illiyācāpadhāribhi;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.

Satta rathasate datvā,
sannaddhe ussitaddhaje;
Dīpe athopi veyagghe,
sabbālaṅkārabhūsite.

Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.

Satta itthisate datvā,
ekamekā rathe ṭhitā;
Sannaddhā nikkharajjūhi,
suvaṇṇehi alaṅkatā.

Pītālaṅkārā pītavasanā,
Pītābharaṇabhūsitā;
Aḷārapamhā hasulā,
Susaññā tanumajjhimā;
Esa vessantaro rājā,
Samhā raṭṭhā nirajjati.

Satta dhenusate datvā,
sabbā kaṃsupadhāraṇā;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.

Satta dāsisate datvā,
satta dāsasatāni ca;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.

Hatthī assarathe datvā,
nāriyo ca alaṅkatā;
Esa vessantaro rājā,
samhā raṭṭhā nirajjati.

Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Mahādāne padinnamhi,
medanī sampakampatha.

Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Yaṃ pañjalikato rājā,
samhā raṭṭhā nirajjati.

Athettha vattatī saddo,
tumulo bheravo mahā;
Dānena taṃ nīharanti,
puna dānaṃ adā tuvaṃ.

Te su mattā kilantāva,
sampatanti vanibbakā;
Nikkhamante mahārāje,
sivīnaṃ raṭṭhavaḍḍhane.

Āmantayittha rājānaṃ,
sañjayaṃ dhamminaṃ varaṃ;
“Avaruddhasi maṃ deva,
vaṅkaṃ gacchāmi pabbataṃ.

Ye hi keci mahārāja,
bhūtā ye ca bhavissare;
Atittāyeva kāmehi,
gacchanti yamasādhanaṃ.

Svāhaṃ sake abhissasiṃ,
yajamāno sake pure;
Sivīnaṃ vacanatthena,
samhā raṭṭhā nirajjahaṃ.

Aghaṃ taṃ paṭisevissaṃ,
vane vāḷamigākiṇṇe;
Khaggadīpinisevite,
ahaṃ puññāni karomi;
Tumhe paṅkamhi sīdatha.

Anujānāhi maṃ amma,
pabbajjā mama ruccati;
Svāhaṃ sake abhissasiṃ,
yajamāno sake pure;
Sivīnaṃ vacanatthena,
samhā raṭṭhā nirajjahaṃ.

Aghaṃ taṃ paṭisevissaṃ,
vane vāḷamigākiṇṇe;
Khaggadīpinisevite,
ahaṃ puññāni karomi;
Tumhe paṅkamhi sīdatha”.

“Anujānāmi taṃ putta,
pabbajjā te samijjhatu;
Ayañca maddī kalyāṇī,
susaññā tanumajjhimā;
Acchataṃ saha puttehi,
kiṃ araññe karissati”.

“Nāhaṃ akāmā dāsimpi,
araññaṃ netumussahe;
Sace icchati anvetu,
sace nicchati acchatu”.

Tato suṇhaṃ mahārājā,
yācituṃ paṭipajjatha;
“Mā candanasamācāre,
rajojallaṃ adhārayi.

Mā kāsiyāni dhāretvā,
kusacīraṃ adhārayi;
Dukkho vāso araññasmiṃ,
mā hi tvaṃ lakkhaṇe gami”.

Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Nāhaṃ taṃ sukhamiccheyyaṃ,
yaṃ me vessantaraṃ vinā”.

Tamabravi mahārājā,
sivīnaṃ raṭṭhavaḍḍhano;
“Iṅgha maddi nisāmehi,
vane ye honti dussahā.

Bahū kīṭā paṭaṅgā ca,
makasā madhumakkhikā;
Tepi taṃ tattha hiṃseyyuṃ,
taṃ te dukkhataraṃ siyā.

Apare passa santāpe,
nadīnupanisevite;
Sappā ajagarā nāma,
avisā te mahabbalā.

Te manussaṃ migaṃ vāpi,
api māsannamāgataṃ;
Parikkhipitvā bhogehi,
vasamānenti attano.

Aññepi kaṇhajaṭino,
acchā nāma aghammigā;
Na tehi puriso diṭṭho,
rukkhamāruyha muccati.

Saṅghaṭṭayantā siṅgāni,
tikkhaggātippahārino;
Mahiṃsā vicarantettha,
nadiṃ sotumbaraṃ pati.

Disvā migānaṃ yūthānaṃ,
gavaṃ sañcarataṃ vane;
Dhenuva vacchagiddhāva,
kathaṃ maddi karissasi.

Disvā sampatite ghore,
dumaggesu plavaṅgame;
Akhettaññāya te maddi,
bhavissate mahabbhayaṃ.

Yā tvaṃ sivāya sutvāna,
muhuṃ uttasayī pure;
Sā tvaṃ vaṅkamanuppattā,
kathaṃ maddi karissasi.

Ṭhite majjhanhike kāle,
sannisinnesu pakkhisu;
Saṇateva brahāraññaṃ,
tattha kiṃ gantumicchasi”.

Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Yāni etāni akkhāsi,
vane paṭibhayāni me;
Sabbāni abhisambhossaṃ,
gacchaññeva rathesabha.

Kāsaṃ kusaṃ poṭakilaṃ,
usiraṃ muñjapabbajaṃ;
Urasā panudahissāmi,
nassa hessāmi dunnayā.

Bahūhi vata cariyāhi,
kumārī vindate patiṃ;
Udarassuparodhena,
gohanuveṭhanena ca.

Aggissa pāricariyāya,
udakummujjanena ca;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.

Apissā hoti appatto,
ucchiṭṭhamapi bhuñjituṃ;
Yo naṃ hatthe gahetvāna,
akāmaṃ parikaḍḍhati;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.

Kesaggahaṇamukkhepā,
bhūmyā ca parisumbhanā;
Datvā ca nopakkamati,
bahuṃ dukkhaṃ anappakaṃ;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.

Sukkacchavī vedhaverā,
datvā subhagamānino;
Akāmaṃ parikaḍḍhanti,
ulūkaññeva vāyasā;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.

Api ñātikule phīte,
kaṃsapajjotane vasaṃ;
Nevābhivākyaṃ na labhe,
bhātūhi sakhinīhipi;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.

Naggā nadī anudakā,
naggaṃ raṭṭhaṃ arājakaṃ;
Itthīpi vidhavā naggā,
yassāpi dasa bhātaro;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.

Dhajo rathassa paññāṇaṃ,
dhūmo paññāṇamaggino;
Rājā rathassa paññāṇaṃ,
bhattā paññāṇamitthiyā;
Vedhabyaṃ kaṭukaṃ loke,
gacchaññeva rathesabha.

Yā daliddī daliddassa,
aḍḍhā aḍḍhassa kittimā;
Taṃ ve devā pasaṃsanti,
dukkarañhi karoti sā.

Sāmikaṃ anubandhissaṃ,
sadā kāsāyavāsinī;
Pathabyāpi abhijjantyā,
vedhabyaṃ kaṭukitthiyā.

Api sāgarapariyantaṃ,
bahuvittadharaṃ mahiṃ;
Nānāratanaparipūraṃ,
nicche vessantaraṃ vinā.

Kathaṃ nu tāsaṃ hadayaṃ,
sukharā vata itthiyo;
Yā sāmike dukkhitamhi,
sukhamicchanti attano.

Nikkhamante mahārāje,
sivīnaṃ raṭṭhavaḍḍhane;
Tamahaṃ anubandhissaṃ,
sabbakāmadado hi me”.

Tamabravi mahārājā,
maddiṃ sabbaṅgasobhanaṃ;
“Ime te daharā puttā,
jālī kaṇhājinā cubho;
Nikkhippa lakkhaṇe gaccha,
mayaṃ te posayāmase”.

Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Piyā me puttakā deva,
jālī kaṇhājinā cubho;
Tyamhaṃ tattha ramessanti,
araññe jīvasokinaṃ”.

Tamabravi mahārājā,
sivīnaṃ raṭṭhavaḍḍhano;
“Sālīnaṃ odanaṃ bhutvā,
suciṃ maṃsūpasecanaṃ;
Rukkhaphalāni bhuñjantā,
kathaṃ kāhanti dārakā.

Bhutvā satapale kaṃse,
sovaṇṇe satarājike;
Rukkhapattesu bhuñjantā,
kathaṃ kāhanti dārakā.

Kāsiyāni ca dhāretvā,
khomakoṭumbarāni ca;
Kusacīrāni dhārentā,
kathaṃ kāhanti dārakā.

Vayhāhi pariyāyitvā,
sivikāya rathena ca;
Pattikā paridhāvantā,
kathaṃ kāhanti dārakā.

Kūṭāgāre sayitvāna,
nivāte phusitaggaḷe;
Sayantā rukkhamūlasmiṃ,
kathaṃ kāhanti dārakā.

Pallaṅkesu sayitvāna,
gonake cittasanthate;
Sayantā tiṇasanthāre,
kathaṃ kāhanti dārakā.

Gandhakena vilimpitvā,
agarucandanena ca;
Rajojallāni dhārentā,
kathaṃ kāhanti dārakā.

Cāmaramorahatthehi,
bījitaṅgā sukhedhitā;
Phuṭṭhā ḍaṃsehi makasehi,
kathaṃ kāhanti dārakā”.

Tamabravi rājaputtī,
maddī sabbaṅgasobhanā;
“Mā deva paridevesi,
mā ca tvaṃ vimano ahu;
Yathā mayaṃ bhavissāma,
tathā hessanti dārakā”.

Idaṃ vatvāna pakkāmi,
maddī sabbaṅgasobhanā;
Sivimaggena anvesi,
putte ādāya lakkhaṇā.

Tato vessantaro rājā,
dānaṃ datvāna khattiyo;
Pitu mātu ca vanditvā,
katvā ca naṃ padakkhiṇaṃ.

Catuvāhiṃ rathaṃ yuttaṃ,
sīghamāruyha sandanaṃ;
Ādāya puttadārañca,
vaṅkaṃ pāyāsi pabbataṃ.

Tato vessantaro rājā,
yenāsi bahuko jano;
“Āmanta kho taṃ gacchāma,
arogā hontu ñātayo.

Iṅgha maddi nisāmehi,
rammarūpaṃva dissati;
Āvāsaṃ siviseṭṭhassa,
pettikaṃ bhavanaṃ mama”.

Taṃ brāhmaṇā anvagamuṃ,
te naṃ asse ayācisuṃ;
Yācito paṭipādesi,
catunnaṃ caturo haye.

“Iṅgha maddi nisāmehi,
cittarūpaṃva dissati;
Migarohiccavaṇṇena,
dakkhiṇassā vahanti maṃ”.

Athettha pañcamo āgā,
so taṃ rathamayācatha;
Tassa taṃ yācitodāsi,
na cassupahato mano.

Tato vessantaro rājā,
oropetvā sakaṃ janaṃ;
Assāsayi assarathaṃ,
brāhmaṇassa dhanesino.

“Tvaṃ maddi kaṇhaṃ gaṇhāhi,
lahu esā kaniṭṭhikā;
Ahaṃ jāliṃ gahessāmi,
garuko bhātiko hi so”.

Rājā kumāramādāya,
rājaputtī ca dārikaṃ;
Sammodamānā pakkāmuṃ,
aññamaññaṃ piyaṃvadā.


Dānakaṇḍaṃ nāma.

14
0

Comments