1.1.2.5.1 Musāvādavagga

Sampajānamusāvādaṃ bhāsanto kati āpattiyo āpajjati? Sampajānamusāvādaṃ bhāsanto pañca āpattiyo āpajjati. Pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa; bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti, āpatti saṃghādisesassa; “yo te vihāre vasati, so bhikkhu arahā”ti bhaṇati, paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa; sampajānamusāvāde pācittiyaṃ—  sampajānamusāvādaṃ bhāsanto imā pañca āpattiyo āpajjati.

Omasanto dve āpattiyo āpajjati. Upasampannaṃ omasati, āpatti pācittiyassa; anupasampannaṃ omasati, āpatti dukkaṭassa.

Pesuññaṃ upasaṃharanto dve āpattiyo āpajjati. Upasampannassa pesuññaṃ upasaṃharati, āpatti pācittiyassa; anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Anupasampannaṃ padaso dhammaṃ vācento dve āpattiyo āpajjati. Vāceti, payoge dukkaṭaṃ; pade pade āpatti pācittiyassa.

Anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappento dve āpattiyo āpajjati. Nipajjati, payoge dukkaṭaṃ; nipanne āpatti pācittiyassa.

Mātugāmena sahaseyyaṃ kappento dve āpattiyo āpajjati. Nipajjati, payoge dukkaṭaṃ; nipanne āpatti pācittiyassa.

Mātugāmassa uttarichappañcavācāhi dhammaṃ desento dve āpattiyo āpajjati. Deseti, payoge dukkaṭaṃ; pade pade āpatti pācittiyassa.

Anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocento dve āpattiyo āpajjati. Āroceti, payoge dukkaṭaṃ; ārocite āpatti pācittiyassa.

Bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocento dve āpattiyo āpajjati. Āroceti, payoge dukkaṭaṃ; ārocite āpatti pācittiyassa.

Pathaviṃ khaṇanto dve āpattiyo āpajjati. Khaṇati, payoge dukkaṭaṃ; pahāre pahāre āpatti pācittiyassa.


Musāvādavaggo paṭhamo.

14
0

Comments