1.3.6 Bojjhaṅgasutta

“Satta vo, bhikkhave, aparihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha…pe…  katame ca, bhikkhave, satta aparihāniyā dhammā? Yāvakīvañca, bhikkhave, bhikkhū satisambojjhaṅgaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

Yāvakīvañca, bhikkhave, bhikkhū dhammavicayasambojjhaṅgaṃ bhāvessanti…pe…  vīriyasambojjhaṅgaṃ bhāvessanti…  pītisambojjhaṅgaṃ bhāvessanti…  passaddhisambojjhaṅgaṃ bhāvessanti…  samādhisambojjhaṅgaṃ bhāvessanti…  upekkhāsambojjhaṅgaṃ bhāvessanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihāni.

Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti; vuddhiyeva, bhikkhave, bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti.


Chaṭṭhaṃ.

15
0

Comments