1.2.6 Sokhummasutta

“Cattārimāni, bhikkhave, sokhummāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu rūpasokhummena samannāgato hoti paramena; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Vedanāsokhummena samannāgato hoti paramena; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Saññāsokhummena samannāgato hoti paramena; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Saṅkhārasokhummena samannāgato hoti paramena; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Imāni kho, bhikkhave, cattāri sokhummānīti.

Rūpasokhummataṃ ñatvā,
vedanānañca sambhavaṃ;
Saññā yato samudeti,
atthaṃ gacchati yattha ca;
Saṅkhāre parato ñatvā,
dukkhato no ca attato.

Sa ve sammaddaso bhikkhu,
santo santipade rato;
Dhāreti antimaṃ dehaṃ,
jetvā māraṃ savāhinin”ti.


Chaṭṭhaṃ.

15
0

Comments