4.3.7 Kākavatījātaka

“Vāti cāyaṃ tato gandho,
yattha me vasatī piyā;
Dūre ito hi kākavatī,
yattha me nirato mano”.

“Kathaṃ samuddamatarī,
kathaṃ atari kepukaṃ;
Kathaṃ satta samuddāni,
kathaṃ simbalimāruhi”.

“Tayā samuddamatariṃ,
tayā atari kepukaṃ;
Tayā satta samuddāni,
tayā simbalimāruhiṃ”.

“Dhiratthumaṃ mahākāyaṃ,
dhiratthumaṃ acetanaṃ;
Yattha jāyāyahaṃ jāraṃ,
āvahāmi vahāmi cā”ti.


Kākavatījātakaṃ sattamaṃ.

15
0

Comments